Declension table of ?akliṣṭakarmaṇā

Deva

FeminineSingularDualPlural
Nominativeakliṣṭakarmaṇā akliṣṭakarmaṇe akliṣṭakarmaṇāḥ
Vocativeakliṣṭakarmaṇe akliṣṭakarmaṇe akliṣṭakarmaṇāḥ
Accusativeakliṣṭakarmaṇām akliṣṭakarmaṇe akliṣṭakarmaṇāḥ
Instrumentalakliṣṭakarmaṇayā akliṣṭakarmaṇābhyām akliṣṭakarmaṇābhiḥ
Dativeakliṣṭakarmaṇāyai akliṣṭakarmaṇābhyām akliṣṭakarmaṇābhyaḥ
Ablativeakliṣṭakarmaṇāyāḥ akliṣṭakarmaṇābhyām akliṣṭakarmaṇābhyaḥ
Genitiveakliṣṭakarmaṇāyāḥ akliṣṭakarmaṇayoḥ akliṣṭakarmaṇānām
Locativeakliṣṭakarmaṇāyām akliṣṭakarmaṇayoḥ akliṣṭakarmaṇāsu

Adverb -akliṣṭakarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria