Declension table of ?akliṣṭakārin

Deva

MasculineSingularDualPlural
Nominativeakliṣṭakārī akliṣṭakāriṇau akliṣṭakāriṇaḥ
Vocativeakliṣṭakārin akliṣṭakāriṇau akliṣṭakāriṇaḥ
Accusativeakliṣṭakāriṇam akliṣṭakāriṇau akliṣṭakāriṇaḥ
Instrumentalakliṣṭakāriṇā akliṣṭakāribhyām akliṣṭakāribhiḥ
Dativeakliṣṭakāriṇe akliṣṭakāribhyām akliṣṭakāribhyaḥ
Ablativeakliṣṭakāriṇaḥ akliṣṭakāribhyām akliṣṭakāribhyaḥ
Genitiveakliṣṭakāriṇaḥ akliṣṭakāriṇoḥ akliṣṭakāriṇām
Locativeakliṣṭakāriṇi akliṣṭakāriṇoḥ akliṣṭakāriṣu

Compound akliṣṭakāri -

Adverb -akliṣṭakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria