Declension table of ?akliṣṭakāriṇī

Deva

FeminineSingularDualPlural
Nominativeakliṣṭakāriṇī akliṣṭakāriṇyau akliṣṭakāriṇyaḥ
Vocativeakliṣṭakāriṇi akliṣṭakāriṇyau akliṣṭakāriṇyaḥ
Accusativeakliṣṭakāriṇīm akliṣṭakāriṇyau akliṣṭakāriṇīḥ
Instrumentalakliṣṭakāriṇyā akliṣṭakāriṇībhyām akliṣṭakāriṇībhiḥ
Dativeakliṣṭakāriṇyai akliṣṭakāriṇībhyām akliṣṭakāriṇībhyaḥ
Ablativeakliṣṭakāriṇyāḥ akliṣṭakāriṇībhyām akliṣṭakāriṇībhyaḥ
Genitiveakliṣṭakāriṇyāḥ akliṣṭakāriṇyoḥ akliṣṭakāriṇīnām
Locativeakliṣṭakāriṇyām akliṣṭakāriṇyoḥ akliṣṭakāriṇīṣu

Compound akliṣṭakāriṇi - akliṣṭakāriṇī -

Adverb -akliṣṭakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria