Declension table of ?akitava

Deva

MasculineSingularDualPlural
Nominativeakitavaḥ akitavau akitavāḥ
Vocativeakitava akitavau akitavāḥ
Accusativeakitavam akitavau akitavān
Instrumentalakitavena akitavābhyām akitavaiḥ akitavebhiḥ
Dativeakitavāya akitavābhyām akitavebhyaḥ
Ablativeakitavāt akitavābhyām akitavebhyaḥ
Genitiveakitavasya akitavayoḥ akitavānām
Locativeakitave akitavayoḥ akitaveṣu

Compound akitava -

Adverb -akitavam -akitavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria