Declension table of ?akilviṣā

Deva

FeminineSingularDualPlural
Nominativeakilviṣā akilviṣe akilviṣāḥ
Vocativeakilviṣe akilviṣe akilviṣāḥ
Accusativeakilviṣām akilviṣe akilviṣāḥ
Instrumentalakilviṣayā akilviṣābhyām akilviṣābhiḥ
Dativeakilviṣāyai akilviṣābhyām akilviṣābhyaḥ
Ablativeakilviṣāyāḥ akilviṣābhyām akilviṣābhyaḥ
Genitiveakilviṣāyāḥ akilviṣayoḥ akilviṣāṇām
Locativeakilviṣāyām akilviṣayoḥ akilviṣāsu

Adverb -akilviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria