Declension table of akilviṣa

Deva

MasculineSingularDualPlural
Nominativeakilviṣaḥ akilviṣau akilviṣāḥ
Vocativeakilviṣa akilviṣau akilviṣāḥ
Accusativeakilviṣam akilviṣau akilviṣān
Instrumentalakilviṣeṇa akilviṣābhyām akilviṣaiḥ
Dativeakilviṣāya akilviṣābhyām akilviṣebhyaḥ
Ablativeakilviṣāt akilviṣābhyām akilviṣebhyaḥ
Genitiveakilviṣasya akilviṣayoḥ akilviṣāṇām
Locativeakilviṣe akilviṣayoḥ akilviṣeṣu

Compound akilviṣa -

Adverb -akilviṣam -akilviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria