Declension table of ?akhyāta

Deva

NeuterSingularDualPlural
Nominativeakhyātam akhyāte akhyātāni
Vocativeakhyāta akhyāte akhyātāni
Accusativeakhyātam akhyāte akhyātāni
Instrumentalakhyātena akhyātābhyām akhyātaiḥ
Dativeakhyātāya akhyātābhyām akhyātebhyaḥ
Ablativeakhyātāt akhyātābhyām akhyātebhyaḥ
Genitiveakhyātasya akhyātayoḥ akhyātānām
Locativeakhyāte akhyātayoḥ akhyāteṣu

Compound akhyāta -

Adverb -akhyātam -akhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria