Declension table of ?akhyāta

Deva

MasculineSingularDualPlural
Nominativeakhyātaḥ akhyātau akhyātāḥ
Vocativeakhyāta akhyātau akhyātāḥ
Accusativeakhyātam akhyātau akhyātān
Instrumentalakhyātena akhyātābhyām akhyātaiḥ akhyātebhiḥ
Dativeakhyātāya akhyātābhyām akhyātebhyaḥ
Ablativeakhyātāt akhyātābhyām akhyātebhyaḥ
Genitiveakhyātasya akhyātayoḥ akhyātānām
Locativeakhyāte akhyātayoḥ akhyāteṣu

Compound akhyāta -

Adverb -akhyātam -akhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria