Declension table of ?akhilātman

Deva

MasculineSingularDualPlural
Nominativeakhilātmā akhilātmānau akhilātmānaḥ
Vocativeakhilātman akhilātmānau akhilātmānaḥ
Accusativeakhilātmānam akhilātmānau akhilātmanaḥ
Instrumentalakhilātmanā akhilātmabhyām akhilātmabhiḥ
Dativeakhilātmane akhilātmabhyām akhilātmabhyaḥ
Ablativeakhilātmanaḥ akhilātmabhyām akhilātmabhyaḥ
Genitiveakhilātmanaḥ akhilātmanoḥ akhilātmanām
Locativeakhilātmani akhilātmanoḥ akhilātmasu

Compound akhilātma -

Adverb -akhilātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria