Declension table of ?akhidrayāman

Deva

NeuterSingularDualPlural
Nominativeakhidrayāma akhidrayāmṇī akhidrayāmāṇi
Vocativeakhidrayāman akhidrayāma akhidrayāmṇī akhidrayāmāṇi
Accusativeakhidrayāma akhidrayāmṇī akhidrayāmāṇi
Instrumentalakhidrayāmṇā akhidrayāmabhyām akhidrayāmabhiḥ
Dativeakhidrayāmṇe akhidrayāmabhyām akhidrayāmabhyaḥ
Ablativeakhidrayāmṇaḥ akhidrayāmabhyām akhidrayāmabhyaḥ
Genitiveakhidrayāmṇaḥ akhidrayāmṇoḥ akhidrayāmṇām
Locativeakhidrayāmṇi akhidrayāmaṇi akhidrayāmṇoḥ akhidrayāmasu

Compound akhidrayāma -

Adverb -akhidrayāma -akhidrayāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria