Declension table of ?akhidrayāman

Deva

MasculineSingularDualPlural
Nominativeakhidrayāmā akhidrayāmāṇau akhidrayāmāṇaḥ
Vocativeakhidrayāman akhidrayāmāṇau akhidrayāmāṇaḥ
Accusativeakhidrayāmāṇam akhidrayāmāṇau akhidrayāmṇaḥ
Instrumentalakhidrayāmṇā akhidrayāmabhyām akhidrayāmabhiḥ
Dativeakhidrayāmṇe akhidrayāmabhyām akhidrayāmabhyaḥ
Ablativeakhidrayāmṇaḥ akhidrayāmabhyām akhidrayāmabhyaḥ
Genitiveakhidrayāmṇaḥ akhidrayāmṇoḥ akhidrayāmṇām
Locativeakhidrayāmṇi akhidrayāmaṇi akhidrayāmṇoḥ akhidrayāmasu

Compound akhidrayāma -

Adverb -akhidrayāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria