Declension table of ?akhanatā

Deva

FeminineSingularDualPlural
Nominativeakhanatā akhanate akhanatāḥ
Vocativeakhanate akhanate akhanatāḥ
Accusativeakhanatām akhanate akhanatāḥ
Instrumentalakhanatayā akhanatābhyām akhanatābhiḥ
Dativeakhanatāyai akhanatābhyām akhanatābhyaḥ
Ablativeakhanatāyāḥ akhanatābhyām akhanatābhyaḥ
Genitiveakhanatāyāḥ akhanatayoḥ akhanatānām
Locativeakhanatāyām akhanatayoḥ akhanatāsu

Adverb -akhanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria