Declension table of ?akhātā

Deva

FeminineSingularDualPlural
Nominativeakhātā akhāte akhātāḥ
Vocativeakhāte akhāte akhātāḥ
Accusativeakhātām akhāte akhātāḥ
Instrumentalakhātayā akhātābhyām akhātābhiḥ
Dativeakhātāyai akhātābhyām akhātābhyaḥ
Ablativeakhātāyāḥ akhātābhyām akhātābhyaḥ
Genitiveakhātāyāḥ akhātayoḥ akhātānām
Locativeakhātāyām akhātayoḥ akhātāsu

Adverb -akhātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria