Declension table of ?akhāta

Deva

NeuterSingularDualPlural
Nominativeakhātam akhāte akhātāni
Vocativeakhāta akhāte akhātāni
Accusativeakhātam akhāte akhātāni
Instrumentalakhātena akhātābhyām akhātaiḥ
Dativeakhātāya akhātābhyām akhātebhyaḥ
Ablativeakhātāt akhātābhyām akhātebhyaḥ
Genitiveakhātasya akhātayoḥ akhātānām
Locativeakhāte akhātayoḥ akhāteṣu

Compound akhāta -

Adverb -akhātam -akhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria