Declension table of akhāta

Deva

MasculineSingularDualPlural
Nominativeakhātaḥ akhātau akhātāḥ
Vocativeakhāta akhātau akhātāḥ
Accusativeakhātam akhātau akhātān
Instrumentalakhātena akhātābhyām akhātaiḥ
Dativeakhātāya akhātābhyām akhātebhyaḥ
Ablativeakhātāt akhātābhyām akhātebhyaḥ
Genitiveakhātasya akhātayoḥ akhātānām
Locativeakhāte akhātayoḥ akhāteṣu

Compound akhāta -

Adverb -akhātam -akhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria