Declension table of ?akhādya

Deva

NeuterSingularDualPlural
Nominativeakhādyam akhādye akhādyāni
Vocativeakhādya akhādye akhādyāni
Accusativeakhādyam akhādye akhādyāni
Instrumentalakhādyena akhādyābhyām akhādyaiḥ
Dativeakhādyāya akhādyābhyām akhādyebhyaḥ
Ablativeakhādyāt akhādyābhyām akhādyebhyaḥ
Genitiveakhādyasya akhādyayoḥ akhādyānām
Locativeakhādye akhādyayoḥ akhādyeṣu

Compound akhādya -

Adverb -akhādyam -akhādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria