Declension table of ?akhaṇḍopadhi

Deva

MasculineSingularDualPlural
Nominativeakhaṇḍopadhiḥ akhaṇḍopadhī akhaṇḍopadhayaḥ
Vocativeakhaṇḍopadhe akhaṇḍopadhī akhaṇḍopadhayaḥ
Accusativeakhaṇḍopadhim akhaṇḍopadhī akhaṇḍopadhīn
Instrumentalakhaṇḍopadhinā akhaṇḍopadhibhyām akhaṇḍopadhibhiḥ
Dativeakhaṇḍopadhaye akhaṇḍopadhibhyām akhaṇḍopadhibhyaḥ
Ablativeakhaṇḍopadheḥ akhaṇḍopadhibhyām akhaṇḍopadhibhyaḥ
Genitiveakhaṇḍopadheḥ akhaṇḍopadhyoḥ akhaṇḍopadhīnām
Locativeakhaṇḍopadhau akhaṇḍopadhyoḥ akhaṇḍopadhiṣu

Compound akhaṇḍopadhi -

Adverb -akhaṇḍopadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria