Declension table of ?akhaṇḍitā

Deva

FeminineSingularDualPlural
Nominativeakhaṇḍitā akhaṇḍite akhaṇḍitāḥ
Vocativeakhaṇḍite akhaṇḍite akhaṇḍitāḥ
Accusativeakhaṇḍitām akhaṇḍite akhaṇḍitāḥ
Instrumentalakhaṇḍitayā akhaṇḍitābhyām akhaṇḍitābhiḥ
Dativeakhaṇḍitāyai akhaṇḍitābhyām akhaṇḍitābhyaḥ
Ablativeakhaṇḍitāyāḥ akhaṇḍitābhyām akhaṇḍitābhyaḥ
Genitiveakhaṇḍitāyāḥ akhaṇḍitayoḥ akhaṇḍitānām
Locativeakhaṇḍitāyām akhaṇḍitayoḥ akhaṇḍitāsu

Adverb -akhaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria