Declension table of ?akarmabhoga

Deva

MasculineSingularDualPlural
Nominativeakarmabhogaḥ akarmabhogau akarmabhogāḥ
Vocativeakarmabhoga akarmabhogau akarmabhogāḥ
Accusativeakarmabhogam akarmabhogau akarmabhogān
Instrumentalakarmabhogeṇa akarmabhogābhyām akarmabhogaiḥ akarmabhogebhiḥ
Dativeakarmabhogāya akarmabhogābhyām akarmabhogebhyaḥ
Ablativeakarmabhogāt akarmabhogābhyām akarmabhogebhyaḥ
Genitiveakarmabhogasya akarmabhogayoḥ akarmabhogāṇām
Locativeakarmabhoge akarmabhogayoḥ akarmabhogeṣu

Compound akarmabhoga -

Adverb -akarmabhogam -akarmabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria