Declension table of ?akarmānvita

Deva

NeuterSingularDualPlural
Nominativeakarmānvitam akarmānvite akarmānvitāni
Vocativeakarmānvita akarmānvite akarmānvitāni
Accusativeakarmānvitam akarmānvite akarmānvitāni
Instrumentalakarmānvitena akarmānvitābhyām akarmānvitaiḥ
Dativeakarmānvitāya akarmānvitābhyām akarmānvitebhyaḥ
Ablativeakarmānvitāt akarmānvitābhyām akarmānvitebhyaḥ
Genitiveakarmānvitasya akarmānvitayoḥ akarmānvitānām
Locativeakarmānvite akarmānvitayoḥ akarmānviteṣu

Compound akarmānvita -

Adverb -akarmānvitam -akarmānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria