Declension table of akarmānvita

Deva

MasculineSingularDualPlural
Nominativeakarmānvitaḥ akarmānvitau akarmānvitāḥ
Vocativeakarmānvita akarmānvitau akarmānvitāḥ
Accusativeakarmānvitam akarmānvitau akarmānvitān
Instrumentalakarmānvitena akarmānvitābhyām akarmānvitaiḥ
Dativeakarmānvitāya akarmānvitābhyām akarmānvitebhyaḥ
Ablativeakarmānvitāt akarmānvitābhyām akarmānvitebhyaḥ
Genitiveakarmānvitasya akarmānvitayoḥ akarmānvitānām
Locativeakarmānvite akarmānvitayoḥ akarmānviteṣu

Compound akarmānvita -

Adverb -akarmānvitam -akarmānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria