Declension table of ?akariṣyatā

Deva

FeminineSingularDualPlural
Nominativeakariṣyatā akariṣyate akariṣyatāḥ
Vocativeakariṣyate akariṣyate akariṣyatāḥ
Accusativeakariṣyatām akariṣyate akariṣyatāḥ
Instrumentalakariṣyatayā akariṣyatābhyām akariṣyatābhiḥ
Dativeakariṣyatāyai akariṣyatābhyām akariṣyatābhyaḥ
Ablativeakariṣyatāyāḥ akariṣyatābhyām akariṣyatābhyaḥ
Genitiveakariṣyatāyāḥ akariṣyatayoḥ akariṣyatānām
Locativeakariṣyatāyām akariṣyatayoḥ akariṣyatāsu

Adverb -akariṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria