Declension table of ?akaraṇīya

Deva

NeuterSingularDualPlural
Nominativeakaraṇīyam akaraṇīye akaraṇīyāni
Vocativeakaraṇīya akaraṇīye akaraṇīyāni
Accusativeakaraṇīyam akaraṇīye akaraṇīyāni
Instrumentalakaraṇīyena akaraṇīyābhyām akaraṇīyaiḥ
Dativeakaraṇīyāya akaraṇīyābhyām akaraṇīyebhyaḥ
Ablativeakaraṇīyāt akaraṇīyābhyām akaraṇīyebhyaḥ
Genitiveakaraṇīyasya akaraṇīyayoḥ akaraṇīyānām
Locativeakaraṇīye akaraṇīyayoḥ akaraṇīyeṣu

Compound akaraṇīya -

Adverb -akaraṇīyam -akaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria