Declension table of akaraṇīya

Deva

MasculineSingularDualPlural
Nominativeakaraṇīyaḥ akaraṇīyau akaraṇīyāḥ
Vocativeakaraṇīya akaraṇīyau akaraṇīyāḥ
Accusativeakaraṇīyam akaraṇīyau akaraṇīyān
Instrumentalakaraṇīyena akaraṇīyābhyām akaraṇīyaiḥ
Dativeakaraṇīyāya akaraṇīyābhyām akaraṇīyebhyaḥ
Ablativeakaraṇīyāt akaraṇīyābhyām akaraṇīyebhyaḥ
Genitiveakaraṇīyasya akaraṇīyayoḥ akaraṇīyānām
Locativeakaraṇīye akaraṇīyayoḥ akaraṇīyeṣu

Compound akaraṇīya -

Adverb -akaraṇīyam -akaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria