Declension table of ?akaraṇa

Deva

NeuterSingularDualPlural
Nominativeakaraṇam akaraṇe akaraṇāni
Vocativeakaraṇa akaraṇe akaraṇāni
Accusativeakaraṇam akaraṇe akaraṇāni
Instrumentalakaraṇena akaraṇābhyām akaraṇaiḥ
Dativeakaraṇāya akaraṇābhyām akaraṇebhyaḥ
Ablativeakaraṇāt akaraṇābhyām akaraṇebhyaḥ
Genitiveakaraṇasya akaraṇayoḥ akaraṇānām
Locativeakaraṇe akaraṇayoḥ akaraṇeṣu

Compound akaraṇa -

Adverb -akaraṇam -akaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria