Declension table of ?akaniṣṭhaga

Deva

MasculineSingularDualPlural
Nominativeakaniṣṭhagaḥ akaniṣṭhagau akaniṣṭhagāḥ
Vocativeakaniṣṭhaga akaniṣṭhagau akaniṣṭhagāḥ
Accusativeakaniṣṭhagam akaniṣṭhagau akaniṣṭhagān
Instrumentalakaniṣṭhagena akaniṣṭhagābhyām akaniṣṭhagaiḥ akaniṣṭhagebhiḥ
Dativeakaniṣṭhagāya akaniṣṭhagābhyām akaniṣṭhagebhyaḥ
Ablativeakaniṣṭhagāt akaniṣṭhagābhyām akaniṣṭhagebhyaḥ
Genitiveakaniṣṭhagasya akaniṣṭhagayoḥ akaniṣṭhagānām
Locativeakaniṣṭhage akaniṣṭhagayoḥ akaniṣṭhageṣu

Compound akaniṣṭhaga -

Adverb -akaniṣṭhagam -akaniṣṭhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria