Declension table of ?akampita

Deva

NeuterSingularDualPlural
Nominativeakampitam akampite akampitāni
Vocativeakampita akampite akampitāni
Accusativeakampitam akampite akampitāni
Instrumentalakampitena akampitābhyām akampitaiḥ
Dativeakampitāya akampitābhyām akampitebhyaḥ
Ablativeakampitāt akampitābhyām akampitebhyaḥ
Genitiveakampitasya akampitayoḥ akampitānām
Locativeakampite akampitayoḥ akampiteṣu

Compound akampita -

Adverb -akampitam -akampitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria