Declension table of ?akampita

Deva

MasculineSingularDualPlural
Nominativeakampitaḥ akampitau akampitāḥ
Vocativeakampita akampitau akampitāḥ
Accusativeakampitam akampitau akampitān
Instrumentalakampitena akampitābhyām akampitaiḥ akampitebhiḥ
Dativeakampitāya akampitābhyām akampitebhyaḥ
Ablativeakampitāt akampitābhyām akampitebhyaḥ
Genitiveakampitasya akampitayoḥ akampitānām
Locativeakampite akampitayoḥ akampiteṣu

Compound akampita -

Adverb -akampitam -akampitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria