Declension table of ?akalyāṇa

Deva

MasculineSingularDualPlural
Nominativeakalyāṇaḥ akalyāṇau akalyāṇāḥ
Vocativeakalyāṇa akalyāṇau akalyāṇāḥ
Accusativeakalyāṇam akalyāṇau akalyāṇān
Instrumentalakalyāṇena akalyāṇābhyām akalyāṇaiḥ akalyāṇebhiḥ
Dativeakalyāṇāya akalyāṇābhyām akalyāṇebhyaḥ
Ablativeakalyāṇāt akalyāṇābhyām akalyāṇebhyaḥ
Genitiveakalyāṇasya akalyāṇayoḥ akalyāṇānām
Locativeakalyāṇe akalyāṇayoḥ akalyāṇeṣu

Compound akalyāṇa -

Adverb -akalyāṇam -akalyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria