Declension table of ?akāvaṅka

Deva

NeuterSingularDualPlural
Nominativeakāvaṅkam akāvaṅke akāvaṅkāni
Vocativeakāvaṅka akāvaṅke akāvaṅkāni
Accusativeakāvaṅkam akāvaṅke akāvaṅkāni
Instrumentalakāvaṅkena akāvaṅkābhyām akāvaṅkaiḥ
Dativeakāvaṅkāya akāvaṅkābhyām akāvaṅkebhyaḥ
Ablativeakāvaṅkāt akāvaṅkābhyām akāvaṅkebhyaḥ
Genitiveakāvaṅkasya akāvaṅkayoḥ akāvaṅkānām
Locativeakāvaṅke akāvaṅkayoḥ akāvaṅkeṣu

Compound akāvaṅka -

Adverb -akāvaṅkam -akāvaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria