Declension table of ?akāryakārin

Deva

NeuterSingularDualPlural
Nominativeakāryakāri akāryakāriṇī akāryakārīṇi
Vocativeakāryakārin akāryakāri akāryakāriṇī akāryakārīṇi
Accusativeakāryakāri akāryakāriṇī akāryakārīṇi
Instrumentalakāryakāriṇā akāryakāribhyām akāryakāribhiḥ
Dativeakāryakāriṇe akāryakāribhyām akāryakāribhyaḥ
Ablativeakāryakāriṇaḥ akāryakāribhyām akāryakāribhyaḥ
Genitiveakāryakāriṇaḥ akāryakāriṇoḥ akāryakāriṇām
Locativeakāryakāriṇi akāryakāriṇoḥ akāryakāriṣu

Compound akāryakāri -

Adverb -akāryakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria