Declension table of ?akārin

Deva

MasculineSingularDualPlural
Nominativeakārī akāriṇau akāriṇaḥ
Vocativeakārin akāriṇau akāriṇaḥ
Accusativeakāriṇam akāriṇau akāriṇaḥ
Instrumentalakāriṇā akāribhyām akāribhiḥ
Dativeakāriṇe akāribhyām akāribhyaḥ
Ablativeakāriṇaḥ akāribhyām akāribhyaḥ
Genitiveakāriṇaḥ akāriṇoḥ akāriṇām
Locativeakāriṇi akāriṇoḥ akāriṣu

Compound akāri -

Adverb -akāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria