Declension table of akārṇaveṣṭakika

Deva

MasculineSingularDualPlural
Nominativeakārṇaveṣṭakikaḥ akārṇaveṣṭakikau akārṇaveṣṭakikāḥ
Vocativeakārṇaveṣṭakika akārṇaveṣṭakikau akārṇaveṣṭakikāḥ
Accusativeakārṇaveṣṭakikam akārṇaveṣṭakikau akārṇaveṣṭakikān
Instrumentalakārṇaveṣṭakikena akārṇaveṣṭakikābhyām akārṇaveṣṭakikaiḥ
Dativeakārṇaveṣṭakikāya akārṇaveṣṭakikābhyām akārṇaveṣṭakikebhyaḥ
Ablativeakārṇaveṣṭakikāt akārṇaveṣṭakikābhyām akārṇaveṣṭakikebhyaḥ
Genitiveakārṇaveṣṭakikasya akārṇaveṣṭakikayoḥ akārṇaveṣṭakikānām
Locativeakārṇaveṣṭakike akārṇaveṣṭakikayoḥ akārṇaveṣṭakikeṣu

Compound akārṇaveṣṭakika -

Adverb -akārṇaveṣṭakikam -akārṇaveṣṭakikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria