Declension table of ?akāmakarśana

Deva

MasculineSingularDualPlural
Nominativeakāmakarśanaḥ akāmakarśanau akāmakarśanāḥ
Vocativeakāmakarśana akāmakarśanau akāmakarśanāḥ
Accusativeakāmakarśanam akāmakarśanau akāmakarśanān
Instrumentalakāmakarśanena akāmakarśanābhyām akāmakarśanaiḥ akāmakarśanebhiḥ
Dativeakāmakarśanāya akāmakarśanābhyām akāmakarśanebhyaḥ
Ablativeakāmakarśanāt akāmakarśanābhyām akāmakarśanebhyaḥ
Genitiveakāmakarśanasya akāmakarśanayoḥ akāmakarśanānām
Locativeakāmakarśane akāmakarśanayoḥ akāmakarśaneṣu

Compound akāmakarśana -

Adverb -akāmakarśanam -akāmakarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria