Declension table of ?akāmahatā

Deva

FeminineSingularDualPlural
Nominativeakāmahatā akāmahate akāmahatāḥ
Vocativeakāmahate akāmahate akāmahatāḥ
Accusativeakāmahatām akāmahate akāmahatāḥ
Instrumentalakāmahatayā akāmahatābhyām akāmahatābhiḥ
Dativeakāmahatāyai akāmahatābhyām akāmahatābhyaḥ
Ablativeakāmahatāyāḥ akāmahatābhyām akāmahatābhyaḥ
Genitiveakāmahatāyāḥ akāmahatayoḥ akāmahatānām
Locativeakāmahatāyām akāmahatayoḥ akāmahatāsu

Adverb -akāmahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria