Declension table of ?akāṇa

Deva

NeuterSingularDualPlural
Nominativeakāṇam akāṇe akāṇāni
Vocativeakāṇa akāṇe akāṇāni
Accusativeakāṇam akāṇe akāṇāni
Instrumentalakāṇena akāṇābhyām akāṇaiḥ
Dativeakāṇāya akāṇābhyām akāṇebhyaḥ
Ablativeakāṇāt akāṇābhyām akāṇebhyaḥ
Genitiveakāṇasya akāṇayoḥ akāṇānām
Locativeakāṇe akāṇayoḥ akāṇeṣu

Compound akāṇa -

Adverb -akāṇam -akāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria