Declension table of ?akāṇa

Deva

MasculineSingularDualPlural
Nominativeakāṇaḥ akāṇau akāṇāḥ
Vocativeakāṇa akāṇau akāṇāḥ
Accusativeakāṇam akāṇau akāṇān
Instrumentalakāṇena akāṇābhyām akāṇaiḥ akāṇebhiḥ
Dativeakāṇāya akāṇābhyām akāṇebhyaḥ
Ablativeakāṇāt akāṇābhyām akāṇebhyaḥ
Genitiveakāṇasya akāṇayoḥ akāṇānām
Locativeakāṇe akāṇayoḥ akāṇeṣu

Compound akāṇa -

Adverb -akāṇam -akāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria