Declension table of ?akāṇḍaśūla

Deva

NeuterSingularDualPlural
Nominativeakāṇḍaśūlam akāṇḍaśūle akāṇḍaśūlāni
Vocativeakāṇḍaśūla akāṇḍaśūle akāṇḍaśūlāni
Accusativeakāṇḍaśūlam akāṇḍaśūle akāṇḍaśūlāni
Instrumentalakāṇḍaśūlena akāṇḍaśūlābhyām akāṇḍaśūlaiḥ
Dativeakāṇḍaśūlāya akāṇḍaśūlābhyām akāṇḍaśūlebhyaḥ
Ablativeakāṇḍaśūlāt akāṇḍaśūlābhyām akāṇḍaśūlebhyaḥ
Genitiveakāṇḍaśūlasya akāṇḍaśūlayoḥ akāṇḍaśūlānām
Locativeakāṇḍaśūle akāṇḍaśūlayoḥ akāṇḍaśūleṣu

Compound akāṇḍaśūla -

Adverb -akāṇḍaśūlam -akāṇḍaśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria