Declension table of ?akāṇḍapātajātā

Deva

FeminineSingularDualPlural
Nominativeakāṇḍapātajātā akāṇḍapātajāte akāṇḍapātajātāḥ
Vocativeakāṇḍapātajāte akāṇḍapātajāte akāṇḍapātajātāḥ
Accusativeakāṇḍapātajātām akāṇḍapātajāte akāṇḍapātajātāḥ
Instrumentalakāṇḍapātajātayā akāṇḍapātajātābhyām akāṇḍapātajātābhiḥ
Dativeakāṇḍapātajātāyai akāṇḍapātajātābhyām akāṇḍapātajātābhyaḥ
Ablativeakāṇḍapātajātāyāḥ akāṇḍapātajātābhyām akāṇḍapātajātābhyaḥ
Genitiveakāṇḍapātajātāyāḥ akāṇḍapātajātayoḥ akāṇḍapātajātānām
Locativeakāṇḍapātajātāyām akāṇḍapātajātayoḥ akāṇḍapātajātāsu

Adverb -akāṇḍapātajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria