Declension table of ?akaṇṭha

Deva

NeuterSingularDualPlural
Nominativeakaṇṭham akaṇṭhe akaṇṭhāni
Vocativeakaṇṭha akaṇṭhe akaṇṭhāni
Accusativeakaṇṭham akaṇṭhe akaṇṭhāni
Instrumentalakaṇṭhena akaṇṭhābhyām akaṇṭhaiḥ
Dativeakaṇṭhāya akaṇṭhābhyām akaṇṭhebhyaḥ
Ablativeakaṇṭhāt akaṇṭhābhyām akaṇṭhebhyaḥ
Genitiveakaṇṭhasya akaṇṭhayoḥ akaṇṭhānām
Locativeakaṇṭhe akaṇṭhayoḥ akaṇṭheṣu

Compound akaṇṭha -

Adverb -akaṇṭham -akaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria