Declension table of ?akaḍamacakra

Deva

NeuterSingularDualPlural
Nominativeakaḍamacakram akaḍamacakre akaḍamacakrāṇi
Vocativeakaḍamacakra akaḍamacakre akaḍamacakrāṇi
Accusativeakaḍamacakram akaḍamacakre akaḍamacakrāṇi
Instrumentalakaḍamacakreṇa akaḍamacakrābhyām akaḍamacakraiḥ
Dativeakaḍamacakrāya akaḍamacakrābhyām akaḍamacakrebhyaḥ
Ablativeakaḍamacakrāt akaḍamacakrābhyām akaḍamacakrebhyaḥ
Genitiveakaḍamacakrasya akaḍamacakrayoḥ akaḍamacakrāṇām
Locativeakaḍamacakre akaḍamacakrayoḥ akaḍamacakreṣu

Compound akaḍamacakra -

Adverb -akaḍamacakram -akaḍamacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria