Declension table of ?akṣyāmayinī

Deva

FeminineSingularDualPlural
Nominativeakṣyāmayinī akṣyāmayinyau akṣyāmayinyaḥ
Vocativeakṣyāmayini akṣyāmayinyau akṣyāmayinyaḥ
Accusativeakṣyāmayinīm akṣyāmayinyau akṣyāmayinīḥ
Instrumentalakṣyāmayinyā akṣyāmayinībhyām akṣyāmayinībhiḥ
Dativeakṣyāmayinyai akṣyāmayinībhyām akṣyāmayinībhyaḥ
Ablativeakṣyāmayinyāḥ akṣyāmayinībhyām akṣyāmayinībhyaḥ
Genitiveakṣyāmayinyāḥ akṣyāmayinyoḥ akṣyāmayinīnām
Locativeakṣyāmayinyām akṣyāmayinyoḥ akṣyāmayinīṣu

Compound akṣyāmayini - akṣyāmayinī -

Adverb -akṣyāmayini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria