Declension table of ?akṣudhya

Deva

NeuterSingularDualPlural
Nominativeakṣudhyam akṣudhye akṣudhyāni
Vocativeakṣudhya akṣudhye akṣudhyāni
Accusativeakṣudhyam akṣudhye akṣudhyāni
Instrumentalakṣudhyena akṣudhyābhyām akṣudhyaiḥ
Dativeakṣudhyāya akṣudhyābhyām akṣudhyebhyaḥ
Ablativeakṣudhyāt akṣudhyābhyām akṣudhyebhyaḥ
Genitiveakṣudhyasya akṣudhyayoḥ akṣudhyānām
Locativeakṣudhye akṣudhyayoḥ akṣudhyeṣu

Compound akṣudhya -

Adverb -akṣudhyam -akṣudhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria