Declension table of ?akṣudhya

Deva

MasculineSingularDualPlural
Nominativeakṣudhyaḥ akṣudhyau akṣudhyāḥ
Vocativeakṣudhya akṣudhyau akṣudhyāḥ
Accusativeakṣudhyam akṣudhyau akṣudhyān
Instrumentalakṣudhyena akṣudhyābhyām akṣudhyaiḥ akṣudhyebhiḥ
Dativeakṣudhyāya akṣudhyābhyām akṣudhyebhyaḥ
Ablativeakṣudhyāt akṣudhyābhyām akṣudhyebhyaḥ
Genitiveakṣudhyasya akṣudhyayoḥ akṣudhyānām
Locativeakṣudhye akṣudhyayoḥ akṣudhyeṣu

Compound akṣudhya -

Adverb -akṣudhyam -akṣudhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria