Declension table of ?akṣuṇṇā

Deva

FeminineSingularDualPlural
Nominativeakṣuṇṇā akṣuṇṇe akṣuṇṇāḥ
Vocativeakṣuṇṇe akṣuṇṇe akṣuṇṇāḥ
Accusativeakṣuṇṇām akṣuṇṇe akṣuṇṇāḥ
Instrumentalakṣuṇṇayā akṣuṇṇābhyām akṣuṇṇābhiḥ
Dativeakṣuṇṇāyai akṣuṇṇābhyām akṣuṇṇābhyaḥ
Ablativeakṣuṇṇāyāḥ akṣuṇṇābhyām akṣuṇṇābhyaḥ
Genitiveakṣuṇṇāyāḥ akṣuṇṇayoḥ akṣuṇṇānām
Locativeakṣuṇṇāyām akṣuṇṇayoḥ akṣuṇṇāsu

Adverb -akṣuṇṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria