Declension table of ?akṣuṇṇa

Deva

NeuterSingularDualPlural
Nominativeakṣuṇṇam akṣuṇṇe akṣuṇṇāni
Vocativeakṣuṇṇa akṣuṇṇe akṣuṇṇāni
Accusativeakṣuṇṇam akṣuṇṇe akṣuṇṇāni
Instrumentalakṣuṇṇena akṣuṇṇābhyām akṣuṇṇaiḥ
Dativeakṣuṇṇāya akṣuṇṇābhyām akṣuṇṇebhyaḥ
Ablativeakṣuṇṇāt akṣuṇṇābhyām akṣuṇṇebhyaḥ
Genitiveakṣuṇṇasya akṣuṇṇayoḥ akṣuṇṇānām
Locativeakṣuṇṇe akṣuṇṇayoḥ akṣuṇṇeṣu

Compound akṣuṇṇa -

Adverb -akṣuṇṇam -akṣuṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria