Declension table of ?akṣuṇṇa

Deva

MasculineSingularDualPlural
Nominativeakṣuṇṇaḥ akṣuṇṇau akṣuṇṇāḥ
Vocativeakṣuṇṇa akṣuṇṇau akṣuṇṇāḥ
Accusativeakṣuṇṇam akṣuṇṇau akṣuṇṇān
Instrumentalakṣuṇṇena akṣuṇṇābhyām akṣuṇṇaiḥ akṣuṇṇebhiḥ
Dativeakṣuṇṇāya akṣuṇṇābhyām akṣuṇṇebhyaḥ
Ablativeakṣuṇṇāt akṣuṇṇābhyām akṣuṇṇebhyaḥ
Genitiveakṣuṇṇasya akṣuṇṇayoḥ akṣuṇṇānām
Locativeakṣuṇṇe akṣuṇṇayoḥ akṣuṇṇeṣu

Compound akṣuṇṇa -

Adverb -akṣuṇṇam -akṣuṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria