Declension table of ?akṣodhukā

Deva

FeminineSingularDualPlural
Nominativeakṣodhukā akṣodhuke akṣodhukāḥ
Vocativeakṣodhuke akṣodhuke akṣodhukāḥ
Accusativeakṣodhukām akṣodhuke akṣodhukāḥ
Instrumentalakṣodhukayā akṣodhukābhyām akṣodhukābhiḥ
Dativeakṣodhukāyai akṣodhukābhyām akṣodhukābhyaḥ
Ablativeakṣodhukāyāḥ akṣodhukābhyām akṣodhukābhyaḥ
Genitiveakṣodhukāyāḥ akṣodhukayoḥ akṣodhukānām
Locativeakṣodhukāyām akṣodhukayoḥ akṣodhukāsu

Adverb -akṣodhukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria