Declension table of ?akṣodhuka

Deva

NeuterSingularDualPlural
Nominativeakṣodhukam akṣodhuke akṣodhukāni
Vocativeakṣodhuka akṣodhuke akṣodhukāni
Accusativeakṣodhukam akṣodhuke akṣodhukāni
Instrumentalakṣodhukena akṣodhukābhyām akṣodhukaiḥ
Dativeakṣodhukāya akṣodhukābhyām akṣodhukebhyaḥ
Ablativeakṣodhukāt akṣodhukābhyām akṣodhukebhyaḥ
Genitiveakṣodhukasya akṣodhukayoḥ akṣodhukānām
Locativeakṣodhuke akṣodhukayoḥ akṣodhukeṣu

Compound akṣodhuka -

Adverb -akṣodhukam -akṣodhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria