Declension table of ?akṣobha

Deva

NeuterSingularDualPlural
Nominativeakṣobham akṣobhe akṣobhāṇi
Vocativeakṣobha akṣobhe akṣobhāṇi
Accusativeakṣobham akṣobhe akṣobhāṇi
Instrumentalakṣobheṇa akṣobhābhyām akṣobhaiḥ
Dativeakṣobhāya akṣobhābhyām akṣobhebhyaḥ
Ablativeakṣobhāt akṣobhābhyām akṣobhebhyaḥ
Genitiveakṣobhasya akṣobhayoḥ akṣobhāṇām
Locativeakṣobhe akṣobhayoḥ akṣobheṣu

Compound akṣobha -

Adverb -akṣobham -akṣobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria